SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ५०६ हैमलघुप्रक्रियाव्याकरणे पुष्ट यनार all. अण्-शरदि पच्यमावा-शरद्+अण्=शारदाः शालयः-२२६ *तुमा पाना२ मा. अण्-शरदि उप्ताः -शरद अण्-शारदाः यवाः-०२४ *तुमi audel 4. अण्-हेमन्ते उप्ताः हेमन्त+अण-हैमनाः यवाः-डेमन्त *तुम पास प.. (A) "नघादेरेयण" ६।३।२ शेषेऽर्थे । नद्या कृतादिना देयः । वानेयः । પ્રાગૂ જિતીય શેષ અર્થમાં નદી વગેરે શબ્દોને ફળ પ્રત્યય લાગે છે नद्यां भवः नदो+एय=नादेयः-नदीमा थये नद्यां जातः नादेवः-नसीमा मेरो. वने भवः वन+एयवानेयः-41मां येतो. वने जातः वन+एय-वानेयः-पनमा समेa. (B) "राष्ट्रादियः" ६।३।३ राष्ट्रियः । 'शेषे' इत्यधिका रादनुवर्तनीयम् । પ્રાગૂ જિતીય શેષ અર્થમાં રાષ્ટ્ર શબ્દને રુચ પ્રત્યય લાગે છે. राष्ट्रे क्रीतः-राष्ट्र+इय-राष्ट्रियः-राष्ट्रमा मNEra. राष्ट्र कुशलः राष्ट्र+इय-राष्ट्रियः-राष्ट्रमा शत. राष्ट्रे जातः राष्ट्र+इयराष्ट्रिय-२॥ष्ट्रमा मेस. राष्ट्र भवः- राष्ट्र+इय-राष्ट्रिय-राष्ट्रमा थयेल. (C) 'दूरादेत्यः” ६।३।४ । दूरेत्यः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy