________________
५०६
हैमलघुप्रक्रियाव्याकरणे
पुष्ट यनार all. अण्-शरदि पच्यमावा-शरद्+अण्=शारदाः शालयः-२२६ *तुमा पाना२ मा. अण्-शरदि उप्ताः -शरद अण्-शारदाः यवाः-०२४ *तुमi audel 4. अण्-हेमन्ते उप्ताः हेमन्त+अण-हैमनाः यवाः-डेमन्त *तुम पास प.. (A) "नघादेरेयण" ६।३।२ शेषेऽर्थे । नद्या कृतादिना
देयः । वानेयः ।
પ્રાગૂ જિતીય શેષ અર્થમાં નદી વગેરે શબ્દોને ફળ પ્રત્યય લાગે છે
नद्यां भवः नदो+एय=नादेयः-नदीमा थये नद्यां जातः नादेवः-नसीमा मेरो. वने भवः वन+एयवानेयः-41मां येतो. वने जातः वन+एय-वानेयः-पनमा समेa. (B) "राष्ट्रादियः" ६।३।३ राष्ट्रियः । 'शेषे' इत्यधिका
रादनुवर्तनीयम् । પ્રાગૂ જિતીય શેષ અર્થમાં રાષ્ટ્ર શબ્દને રુચ પ્રત્યય લાગે છે.
राष्ट्रे क्रीतः-राष्ट्र+इय-राष्ट्रियः-राष्ट्रमा मNEra. राष्ट्र कुशलः राष्ट्र+इय-राष्ट्रियः-राष्ट्रमा शत. राष्ट्रे जातः राष्ट्र+इयराष्ट्रिय-२॥ष्ट्रमा मेस. राष्ट्र भवः- राष्ट्र+इय-राष्ट्रिय-राष्ट्रमा थयेल.
(C) 'दूरादेत्यः” ६।३।४ । दूरेत्यः ।