________________
तद्धिते अ०
॥ ६१ ॥ कृते ६।३।१९२ तृतीयान्तादेष्वणादयः स्युः । भाद्रबाहवं शास्त्रम् । विनापदेशमादौ ज्ञातम् उषज्ञातम् ।
તૃતીયાંત નામથી ‘તેણે કહેલુ' એવા અર્ધમાં યથાવિહિત પ્રત્યય થાય છે.
५०५
भद्रबाहुना प्रोक्तं शास्त्रम् - भद्रबाहवं शास्त्रम् अद्रमाहु કહેલુ શાસ્ત્ર.
॥ ६२ ॥ “ साधुपुष्प्यत्पच्यमाने” ६ |३|११७ त्था “ उप्ते" ६ |३ | ११८
सप्तम्यन्ताक्तालार्थादेष्वणादयः स्युः । शिशिरे साघु - शैशिरं तैलम् । वसन्ते पुष्ध्यन्ति वासन्त्यो लताः । शरदि पच्यन्ते - शारदाः शालयः । शरदि उप्ताः - शारदाः यवाः । कृतादयः सप्तदशार्थाः शेषसंज्ञाः । दिङ्मात्रमेतत् ।
अजवायी सप्तभ्यांत नामने साधु, पुष्यत् अने पच्मान અર્થાંમાં યથાવિહિત પ્રત્યયેા થાય છે. તથા ૬/૩/૧૧૮ ૬પ્તે प्रमाणे - अत्राय सप्तभ्यत नामने उप्त - पावेलु -अर्थमां यथाविडित प्रत्यय थाय छे.
अणू- हैमन्ते साधु-हेमन्त + अण् - हैमनम् अनुलेपनम्, हैमन्तम्- डेभत ऋतुमा वामां आवतु अनुसेपन. अण्- वसन्ते पुष्यन्ति=वसन्त+अण्= वासन्ती, वासन्त्यः कुन्दलता - वसत ऋतुमा