________________
.: तद्धिते अ० यति-नाव+यति नाव्यति-नी-लेडिसन ४२छे छे. गवां समूहः गो+ य-गव्या-आयोनी समूब. रथानां समूहः रथ+य रथ्या-याने। सभू. वातानां समूहः वात+यवात्या-वायुसाने। सभूल-यवनाना समूड. (A) "श्वादिभ्योऽ" ६।२।२६ । शौवम् ।।
श्वन १३ शहाने 'स' अर्थ मां अञ् प्रत्यय थाय छे.
अञ्-शुनां समूहः-श्वन्+अ-शौवम्-५२माने। सभू. (B) "खलादिभ्यो लिन्" ६।२।२७ । खलिनी ऊकिनी ।
खल वगेरे शहाने 'सभू' २५ मा लिन्-इन्-प्रत्यय थाय. 'ल' नु निशान श्रीवि। सूय छे.
लिन्-खलानां समूहः खल+इन्-खलिनी-मानी समूह. ऊकानां समूहः-ऊक+इन-किनी- न। सभूड (c) "ग्राम-जन-बन्धु-गज-सहायात्तल" ६।२।२८ ।
ग्रामता । इति सामूहिकाः ।
ग्राम, जन, बन्धु, गज अने सहाय से होने समूह भमा तल्-त-थाय छे. तल्-प्रामाणां समूहः =ग्रामता-माने। सभू.
॥ ४६ ॥ विकारे ६२।३० षष्ठयन्ताद्विकारेऽणादयः स्युः ।