SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ - सजिते अ.. ४८७ भिक्षा १२ ५०४यत नामाने 'स' अर्थमा यथाविडित પ્રત્યા થાય, अण्-भिक्षाणां समूहः=भैक्षम्-मिक्षानेसभू गर्भिणीनां समूहः गार्भिणम्-गमिएन। समूड. (B) गोत्रोक्ष-वत्सौष्ट्र-वृद्धाऽजारभ्र-मनुष्य-राज-राजन्य -राजपुत्रा-दकञ् ६।२।१२ । "गोत्रोक्षादिभ्योऽकञ्-औपगवकम् औक्षकम् । ગોત્ર પ્રત્યયાત નામને “સમૂહ” અર્થમાં અન્ન થાય છે तथा उक्षन् , वत्स, उष्ट्र, वृद्ध, अज, उरभ्र, मनुष्य, राज, राजन्य भने राजपुत्र से नामाने 'स' अर्थ मां अकञ् थाय छे. अकञ् मात्र प्रत्ययांत - गार्याणां समूहः = गर्ग+अकम् = गार्गकम्याना समूड. उक्ष्णां समूहः=उक्ष+अकञ्-औक्षकम्-महानु (C) "केदाराण्ण्याको' ६।२।१३ कैदार्य केदारकम् । __ केदार नामने 'स' अर्थमा ण्य भने अकञ् मेवाने પ્રત્યય થાય છે. __ण्य-केदाराणां समूहः = केदार + ण्य केदार्यम् - ४थाराया। समूड. अकञ्-केदाराणां समूहः केदार+अकञ्=केदारकम् - चाराએને સમૂહ. (D) "कवचिहस्त्यचित्ताच्चेक' ६।२।१४। कावचिकम् । हास्तिकम् । आपूपिकम् । कैदारिकम् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy