________________
है लघुक्कियाव्याकरणे
अणु-कुसुम्भेन रक्तम् वासः - कुसुम्भ + अण्- कौसुम्भं वासः - કુસુ'ભ વડે—કસ'ખા વડે રંગેલુ* વજ્ર-કસુંબલ કપડુ· ચુ'દડી
बगेरे.
४८६
(A) " लाक्षारो चनादिकण" ६।२।२ । लाक्षिकः, रौचनिकः पटः ।
તૃતીયા વિભક્તિવાળા છાક્ષા અને રાષના શબ્દથી તે વડે રંગેલુ” એવા અર્થાંમાં રૂદ્ પ્રત્યય થાય છે.
"
इकण्-लाक्षया रक्तम् - लाक्षा + इकणू लाक्षिकम् लाक्षिकःसाथी र गेलु-सापोटेस रेचिनया रक्तम् = रोचना + इकण्= रोचनिकम् - रेराथनाथी रंगेलु शेयना- सिदूरियो.
સમૂહા ક પ્રત્યય——
॥ ४२ ॥ षष्ठ्याः समूहे ६ |१|९
षष्ठ्यन्तात्समूहे यथाविहितमणादयः स्युः । चाषम् ।
કાઈ પણ ષષ્ઠ'ત નામને ‘સમૂહ’ અર્થમાં યથાવિહિત પ્રત્યયા થાય છે.
अणू- - चाषाणां समूहः=चाषम्-याष पक्षीगोनो समूह. नञ्स्त्रीणां समूहः- णम् - (६/१/२५) श्रीगोनो अभूल.
(A) “भिक्षादेः " ६।२।१० । भैक्षं, गार्भिणम् ।