________________
तद्धिते अ०
४७९
a ga श६ कुल्यः कौलेयकः, कुलीन:-सन। पुत्र बहु प्रत्ययवाणे। श वहुकुल्यः, वाहुकुलेयकः, बहुकुलोनःमसिना पुत्र. आढयकुलीनः-माढय जना पुत्र. या प्रयोगमा કુલ શબ્દ સમાસમાં છે તેથી એને જ કે રાષ્ટ્ર પ્રત્યય ન થયે. (B) “दुष्कुलादेयण वा" ६।१।९८ दौष्कुलेयः दुष्कुलीनः ।
दुष्कुल. २०४२ अपत्य अर्थमा एयणू विजय थाय छे. एयण-दौष्कुलेयः, दुष्कुलीनः-५२राम जन पुत्र.
"महाकुलाद्वाऽजीनो" ६।१।९९ माहाकुलः । माहाकुलीनः । महाकुलीनः।
મહાકુલ શબ્દને અપત્ય અર્થમાં અન્ન અને ફ્રેન” પ્રત્ય વિકપે થાય છે.
अञ्-इन-महाकुलस्य अपत्यम्-माहाकुलः, माहाकुलीना, महाकुलीनः-भालने। पुत्र. (D) "कुर्वादेर्व्यः" ६।१।१०० कौरव्याः । शाङ्कव्याः ।
આદિ શરદોને અપત્ય અર્થમાં ચ થાય છે. ब्य-कुरोः अपत्यानि-कौरव्याः-पुरुना पुत्री. शङ्कोः अपत्यानि =शाङ्कव्याः-शना पुत्री. ॥ ३५॥ राष्ट्र क्षत्रियात्सरूपाद्राजापत्ये दिरञ्
६.१.११४