________________
४७६
हैमलघुप्रक्रियाव्याकरणे
॥ ३१ ॥ मातृपित्रादेर्डेयणीयणौ ६ । १९०
मातृपितृ पूर्वात्स्वसुरेतौ स्याताम् । मातृष्वसेयः मातृध्वस्रीयः । पैतृष्वसेयः । पैतृष्वस्रीयः ।
मातृष्वसृ मने पितृष्वसृ शण्होने अपत्य अर्थभां डेयणू અને ચણ્ પ્રત્યયા વારાફરતી થાય છે.
डेयण्-ईयण्
मातृष्वसुः अपत्यम् = मातृष्वसृ + एय - मातृष्वसेयः, मातृष्वसृ + ईय- मातृष्वस्त्रीयः -भासीनो पुत्र पितृष्वसुः अपत्यम् - पितृष्वसृ + एय = पितृष्वसेयः, पितृष्वस्त्रीयः- ने। पुत्र.
(A) " श्वसुराद्यः " ६ । १ ९१ श्वशुर्यः ।
श्वशुर शब्दने अपत्य अर्थमा य प्रत्यय थाय छे. य - श्वशुरस्य अपत्यम् = श्वशुर+यश्वशुर्यः - सासरानो पुत्र. ॥ ३२ ॥ जातौ राज्ञः ६/१/९२
राज्ञेोऽपत्ये यः स्यात्, जातौ गम्यमानायाम् ।
જાતિસૂચક અપત્ય અર્થમાં રાજ્ઞન્ શબ્દને ચ પ્રત્યય થાય છે,
य-राज्ञः अपत्यम् =राजन्यः - 'शनन्य' शह क्षत्रियनी ४ જાતિના સૂચક છે.