SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ .. .. ४७५ तद्धितें अ० ४ी श्रीनो पुत्र. दास्याः अपत्यम्-दासेरः वाः दासे यः-हासानो पुत्र.. આ પ્રયાગનો ટાર્સ શબ્દ સુવ્રાર્થક સ્ત્રીને સૂચક છે. (A) "गोधाया दुष्टे णारश्चं" ६।१८१ गौधारः गौधेरः। अदुष्टे तु गौधेयः । गोधा Avष्ट संपत्य अर्थमा णार तया एरण प्रत्यय पा२।२ती थाय छे.. णार, एरण-गोधायाः दुष्टम् अपत्यम्-गौधारः तथा गौधेरैःगोधायाम् अहिजातः-स५ ।। गोधामे सरयु. गाथा भेट घ. (B) 'भ्रातुर्व्यः” ६।१।८८ भ्रातृव्यः । भ्रातृ शो संपत्य अर्थमा ठय प्रत्यय याय छे. व्य-भ्रातुः अपत्यम्-भ्रातृव्यः-मत्रीन्ने, मानो पुत्र.. ॥ ३० ॥ ईयः स्वसुश्च ६।१८९ भ्रातुः स्वसुश्च ईयः । भ्रात्रीयः स्वस्त्रीयः । भातृ श म स्वस शो २५५त्य अर्थमा ईय याय छे. ईय भ्रातृः अपत्यम्- भ्रात्रीयः-मीन, मानो थुत्र. स्वसु अपत्यम्-स्वस्त्रीयः-माणु-मननो पुत्र.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy