SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ स्वरसन्धिः । ય તેનુ દ્વિપણુ ય ડબ્બલ ડબ્બલ ના થાય ત્યારે ગૌત્ર નય્યત્ર વિકલ્પે નહ્યત્ર થયુ. २७ થાય છે તેથી ગાય્સ ત્ર થયુ. થાય. એવી રીતે નહિ અત્ર ॥ ११ ॥ एदैतोऽयाय् १।२।२३ एकारैकारयोः स्वरे परे अयायौ स्याताम् । ने- अनं नवनम् । नै- अकः नायकः । एत ऐत ! १२ ५२ छतां अय् અને आय थाय छे. ने - अनम् ने ना ये ना अय थयो त्यारे नयू + अनम् नयनम् खां, ने अकः ने नो नाथ - अकः + नायकः । નેતા, દારનાર लवनम् । लौ - अकः लावकः । ॥ १२ ॥ दवा १।२।२४ ओकारौकारयोः स्वरे परे अवावौ स्याताम् । ला-अन -- આકાર અને ઔકારનેા સ્વર પર છતાં अव् ને आवू थाय छे. ला - अनं - ओ अबू थये। तेथी सवनम् - सावु, वु. लौ - अकः औ नो भव थयो. लावकः सगुनारे।. पदान्तेऽयायवावां खाः स्वरे परे लुग्वा वाच्या, लुकि सत्यामसन्धिश्च १ | ३ | २४
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy