________________
- समास प्र०
४३५ भने ३थि. ह्-छत्रं च उपानत् च-छत्रोपानंह+आ-छत्रोपानाहम्છત્ર અને જેડા. (A) स्त्रियाः पुंसा द्वन्द्वाच्च ७।३।९६ ।
स्त्रीपुंसौ।
દ્વન્દ સમાસવાળા તથા કર્મધારય સમાસવાળા શ્રી પછી आता पुंस् शहने-स्त्रीपुस् शहने अत् समासात थाय छे.
स्री च पुमांश्च इति स्त्रीपुंस+अ-स्त्रीपुंसम् , स्त्रीपुंसौ, स्त्रीपुंसाःસ્ત્રી અને પુરુષ. (B) ऋक्साम्-ऋग्यजुष ७।३।९७ ।
वाङ्मनसे । अहोरात्रः । रात्रिन्दिवम् । नक्तन्दिवम् । अक्षिध्रुवम् । दारगवमित्यादयोऽदन्ता द्वन्द्वाः साधवः ।
ऋकूसाम, ऋग्यजुष, धेन्वनडुह, वाङ्मनस, अहोरात्र, रात्रिं दिव, नक्तदिव, अहर्दिव, ऊर्वष्ठीव, पदष्ठीव, अक्षि4व, दारगवઆ બધા નામે દ્વન્દ સમાસવાળા છે અને તેમાં અંતે અ7 સમાસાંત થયેલ છે.
वाक् च मनश्च वाङ्मनस् अवाङ्मनसे-area मने भन. अहश्च रात्रिश्च-अहोरात्रि+अ-अहोरात्रः-हिस भने २॥त रात्रिश्च दिवा च रात्रिंदिव्+अ-रात्रिंदिवम्-शत. अने हिस. नक्तं च दिवा चन्नक्तंदिव्+अन्नक्तंदिवम्-२रात अने सि. अक्षिणी च भ्रवौ