________________
हैमलघु प्रक्रियाव्याकरणे
दधिपयः वगेरे द्वन्द्व समास मेऽवयनवाजे। थते। नथी. दधि च पयश्वेति दधि-पयसी-डी ने दूध. (G) " सङ्ख्याने " ३ |१| १४६ | दश गोमहिषाः ।
પૂર્વ પદમાં કે ઉત્તરપદમાં વર્તમાન નામાના અર્થની જો સંખ્યા—ગણના જણાતી હોય તે। દ્વન્દ્વ સમાસમાં તે નામેાનું એકવચન ન થાય.
४३४
दश च गावश्व महिषाश्च दश गोमहिषाः - ६ मह अने
दृश पाडा.
अथ द्वन्द्वसमासे समान्तविधिः ।
॥ ८३ ॥ चवर्ग-द-प-हः समाहारे ७/३/९८
एतदन्तात्समाहारद्वन्द्वादत् स्यात् । वाक्त्वचम् | सम्पद्विपदम् । वाक्त्विषम् । छत्रोपानाहम् ।
समाहार द्वन्द्व सभास पाभेला च वर्गात नामने, इ 'તવાળા નામને, જૂ અતવાળા નામને, અને हू અતવાળા નામને અત્ સમાસાંત થાય છે.
चवर्ग- वाक् च त्वक् च वाक्त्वच् + अ = वाक्त्वचम् पाए भने त्वया याभडी. दु-संपञ्च विपञ्च - संपद्विपद्द + अ = सम्पद्विपम्-संपत्ति भने विपत्ति प् वाक् च त्विट् च वाकूत्विष + अ = वा कृत्विषम् - वा