________________
लघु प्रक्रिया व्याकरणे
जातश्वासौ उक्षा च-जाताक्षन् + अ = जातेाक्षः-४ भेो। जजह. महाक्षः - भोटो मह, वृद्धोक्षः - वृद्ध मह.
॥ ७१ ॥ पुंवत्कर्मधारये ३ । २ ५७
४२२
परतः स्त्री अनू स्त्र्येकार्थे उत्तरपदे पुंवत्स्यात् । कल्याणी चासौ प्रिया च - कल्याणप्रिया । इति कर्मधारयः ।
વિશેષ્યને લીધે જે નામ સ્ત્રીલિંગી થયેલ' હોય એવા ક્ પ્રત્યય વગરના નામના કર્મધારય સમાસ થયેલા હાય તા અને ઉત્તરપદમાં સમાન વિભક્તિવાળા શ્રીલિ’ગી શબ્દ હોય તે પૂર્વપદનું લિ’ગી નામ પુવત્ થઈ જાય છે.
कल्याणीच असौ प्रिया च कल्याणप्रिया - ४८याणी प्रिया. अथ द्विगु: । ॥ ७२ ॥ सङ्ख्या समाहारे च द्विगुश्चानाम्न्ययम्
३।१।९९
सङ्ख्यावाचि परेण नाम्ना समस्यते संज्ञातद्वितयो - विषये उत्तरपदे च परे समाहार्थे च स समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च स्यात् । अयमेव चासंज्ञायां द्विगुसंज्ञश्च भवति । सप्तर्षयः । द्वैमातुरः । पञ्चगवघनः । संज्ञादिषु नित्यसमासः । समाहारे तु वाक्यमपि भवति
―――――――――――