SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४२० हैमलघुप्रक्रियाव्याकरणे વિભકિતવાળાં હોય તે સમાસ પામે અને તે પુરુષ કર્મધારય સમાસ કહેવાય. - सन् च असौ पुरुषश्च-सत्पुरुषः-सत् पुरुष. महान् च असौ पुरुषश्च-महापुरुषः-भाटे। पुरुष. परमः च असौ पुरुषश्च-परमपुरुषःउत्तम पुरुष उत्तमः च असौ पुरुषश्व-उत्तमपुरुषः-उत्तम पुरुष उत्कृष्टः च असौ पुरुषश्च-उत्कृष्टपुरुषः-कृष्ट पुरुष. ॥ ६८ ॥ जातीयैकार्थेऽच्वेः ३।२७० ___ महतोऽच्यन्तस्य जातीयरि प्रत्यये, एकार्थे च पदे परे डाः स्यात् । महाजातीयः । महाराजः । २२ च्चि प्रत्यय ये नथी मेवा महत् शहने जातीयर પ્રત્યય લાગેલ હોય અથવા એકાઈ–સમાન વિભક્તિવાળું ઉત્તરપદ डाय तो महत् तु भई। ३५ थाय छ-महत् ना अन् ना आ थ mय छे. 'जातीय प्रत्यय महान् पकारः-महत+जातोय.-महत्+आ+ जातीयः-महाजातीयः-मोटा प्रार. मे महांश्वासौ राजेति-महत। आ+राजा-महाराजः २NOn २00-माRin. ॥ ६९ ॥ वृन्दारक-नाग-कुञ्जरैः ३।१।१०८ एभिः सहपूज्यवाचि समस्यते । मुनिवृन्दारकः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy