________________
४१.
हैमलघुप्रक्रियाव्याकरणे
अल्पम् उष्णम्-कु+उष्णम्-का+ उष्णम्-काष्णम् , कव+उष्णम्कोष्णम्-थे। ॥२म अथवा १२२ १२५ कद्+उष्णम्-कदुष्णम्
६५ GY अथवा प२राम ॥२८. मह जी कदुष्णम्-प्रयासमा तत्पुरुष समास छे. तुम्मा-3/२/१३०.
॥ ५८ ॥ मयूरव्यंसकेत्यादयः ३।१।११६
एते तत्पुरुषाः समासा निपात्यन्ते । मयूरव्यंसकः । एहीडं वर्तते । अनीतपिवता क्रिया । एहिरेयाहिरा । कुरुकटो वक्ता । गतप्रत्यागतम् । शाकपार्थिवः । त्रिभागः ।
समासे यथायोगं लुग्दीर्घहस्वादिकं वाच्यम् । मांस्पाकः मांसपाकः ।
उदकादेख्दादियथायोगम् । उदधिः। उदकुम्भः। उदककुम्भः उदबिन्दुः उदकबिन्दुः। लवणोदः। द्वीपम् । अनूपः ।
५२०५२ सातार्थ मयूरव्यंसक वगेरे शहाने तत्पुरुष સમાસવાળા સમજવાના છે.
___ व्यसकः मयूरः- मयूरव्यसकः-शिक्षा पामेडी भने lan મોરને ઠગનાર મેરલુર માણસ.
एहि इडे । - एहीडंकर्म- 3 छ। ५ भाप ' मे रे मिमा मेय ते एहीड कर्म ठेवाय.