________________
. समास.प्र.
___ ४०९
कुत्सितः पन्थाः=कु+पयम्-का+प्रथम्-कापथम् ॥२५ २२तो. (A) 'पुरुष वा' ३।२।१३५ । कापुरुषः कुपुरुषः ।
( પુરૂષ શખ ઉત્તરપદમાં હોય તે ! ને બદલે 1 રૂ૫ વિકપે વપરાય છે.
कुत्सितःपुरुषः-कु+पुरुषः का+पुरुषः= कापुरुषः, कुपुरुषःકાયર-ખરાબ પુરૂષ
॥ ५६ ॥ अल्पे ३।२।१३६ .. ईषदर्थस्य का: का स्यात् । काऽच्छम् ।
જે ઉત્તરપદ હોય તે “અ” અર્થવાળા પૂર્વપદ ३५ कु ने। का थाय छे. अल्पम् अच्छम्-कु+अच्छम्-का+ अच्छम्-काऽच्छम्-थाई १२छु:-सा.
॥ ५७ ॥ का-कवौ वाष्णे ३।२।१३७ - ईषदर्थस्य कारुष्णे परे का-कवौ वा स्याताम् । काष्णम् । कवोष्णम् । कदुष्णम् ।
उष्ण शv६ उत्त२५६मा डेय तो ' ५६५' अर्थात है કુસિત” અર્થવાળા કુ ને બદલે વા અને જવ એવા બે રૂપે વિકપે વપરાય છે.