SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ समास प्र०. -३८५ પ'ચમ્ય'ત નામ સાથે સમાસ પામે. જો પૂર્વપદનેા અથ પ્રધાન હાય તા. આ અવ્યયીભાવ સમાસ કહેવાય. परि त्रिगर्तेभ्यः=परित्रिगर्तम्- त्रिगर्त नामना देशनी मानुषानु. अपत्रिगर्तेभ्यः =अपत्रिगर्तम्- त्रिगर्त देशथी नीये. बहिः ग्रामात् = बहि प्रमम्-गाभथी अहार अभु भर्याहा सुधी आ ग्रामात्=आ ग्रामम्गाभ सुधी श्राग् ग्रामात् = प्राग्ग्रामम् घृष्टा मेघः- गाभथी पूर्व भां અમુક મર્યાદા સુધી વરસાદની વૃષ્ટિ થઈ. ॥ ३२ ॥ लक्षणेनाभिप्रत्याभिमुख्ये ३|१|३३ आभिमुख्ये वर्त्तमानौ अभि- प्रती चिह्नवाचिना समस्येते । अभ्यग्नि प्रत्यग्नि शलभाः पतन्ति । आभिमुख्य- 'साभे' अर्थवाजा अभि अने प्रति शब्हो, હક્ષણ-ચિહ્ન-સૂચક નામ સાથે સમાસ પામે, જો પૂવ પદના અ પ્રધાન હાય તા, આ સમાસ અવ્યયીભાવ સમાસ કહેવાય. अभि अग्निम् - अभ्यग्नि शलभाः पतन्ति-अग्निनी साभे पतजियां पडे छे. प्रति अग्निम् = प्रयनि शलभाः पतन्ति - अग्निनी साभे પતશિયાં પડે છે. અહી. આ બન્ને પ્રયાગેામાં અગ્નિ શબ્દ પત`ગિયોં કર્યાં પડે छे १ तेना लक्षणुना निशानने। स्य छे. २५
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy