________________
समास प्र०.
-३८५
પ'ચમ્ય'ત નામ સાથે સમાસ પામે. જો પૂર્વપદનેા અથ પ્રધાન હાય તા. આ અવ્યયીભાવ સમાસ કહેવાય.
परि त्रिगर्तेभ्यः=परित्रिगर्तम्- त्रिगर्त नामना देशनी मानुषानु. अपत्रिगर्तेभ्यः =अपत्रिगर्तम्- त्रिगर्त देशथी नीये. बहिः ग्रामात् = बहि प्रमम्-गाभथी अहार अभु भर्याहा सुधी आ ग्रामात्=आ ग्रामम्गाभ सुधी श्राग् ग्रामात् = प्राग्ग्रामम् घृष्टा मेघः- गाभथी पूर्व भां અમુક મર્યાદા સુધી વરસાદની વૃષ્ટિ થઈ.
॥ ३२ ॥ लक्षणेनाभिप्रत्याभिमुख्ये ३|१|३३
आभिमुख्ये वर्त्तमानौ अभि- प्रती चिह्नवाचिना समस्येते । अभ्यग्नि प्रत्यग्नि शलभाः पतन्ति ।
आभिमुख्य- 'साभे' अर्थवाजा अभि अने प्रति शब्हो, હક્ષણ-ચિહ્ન-સૂચક નામ સાથે સમાસ પામે, જો પૂવ પદના અ પ્રધાન હાય તા, આ સમાસ અવ્યયીભાવ સમાસ કહેવાય.
अभि अग्निम् - अभ्यग्नि शलभाः पतन्ति-अग्निनी साभे पतजियां पडे छे. प्रति अग्निम् = प्रयनि शलभाः पतन्ति - अग्निनी साभे પતશિયાં પડે છે.
અહી. આ બન્ને પ્રયાગેામાં અગ્નિ શબ્દ પત`ગિયોં કર્યાં પડે छे १ तेना लक्षणुना निशानने। स्य छे.
२५