SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३८४ हेमलघुप्रक्रियाव्याकरणे प्रवृत्ति ४२ छे-पाताने के तवी प्रवृत्ति ४२ छे. यथा चैत्रः तथा मैत्रः- शत्र ते भैत्र-मही यथा ५४मां था प्रत्यय છે તેથી સમાસ ન થયો. ॥ ३०॥ यावदियत्त्वे ३।१।३१ इयत्त्वे गम्ये यावदिति समस्यते । यावन्त्यमत्राणि तावतः इति यावदमत्र' श्राद्धान् भोजय । ___ यावत् स नाम, मीon नाम साथे समास पामे, પૂર્વપદને અર્થ પ્રધાનરૂપે હોય છે. આ સમાસ અવ્યયીભાવ डेवाय. समास पामेला १४य द्वा२। इयता- 'AY४ प्रमानु -अभु भापqug" -मेवे। त य तो. यावन्ति अमत्राणि तावतः इति-यावदमनं श्राद्वान् भोजयજેટલાં વાસણે છે તેટલાં શ્રાવકને જમાડ અર્થાત્ અહીં જમનારા શ્રાવકનું વાસણોની સંખ્યા જેટલું પ્રમાણ છે તેથી ઇયત્તા છે. ॥ ३१ ॥ पर्यपावहिरच् पञ्चम्या ३।१।३२ पर्यादीनि पञ्च पञ्चम्यन्तेन समस्यन्ते । परि त्रिगर्ते भ्यः परित्रिगर्तम् । एवमपत्रिगर्तम् । बहिामम् । आग्रामम् । प्राग्राम वृष्टो मेघः । परि अप आइ बहिर् भने ने छेडे अच् छ मेai नाम।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy