________________
३८४
हेमलघुप्रक्रियाव्याकरणे
प्रवृत्ति ४२ छे-पाताने के तवी प्रवृत्ति ४२ छे. यथा चैत्रः तथा मैत्रः- शत्र ते भैत्र-मही यथा ५४मां था प्रत्यय છે તેથી સમાસ ન થયો.
॥ ३०॥ यावदियत्त्वे ३।१।३१
इयत्त्वे गम्ये यावदिति समस्यते । यावन्त्यमत्राणि तावतः इति यावदमत्र' श्राद्धान् भोजय ।
___ यावत् स नाम, मीon नाम साथे समास पामे, પૂર્વપદને અર્થ પ્રધાનરૂપે હોય છે. આ સમાસ અવ્યયીભાવ डेवाय. समास पामेला १४य द्वा२। इयता- 'AY४ प्रमानु -अभु भापqug" -मेवे। त य तो.
यावन्ति अमत्राणि तावतः इति-यावदमनं श्राद्वान् भोजयજેટલાં વાસણે છે તેટલાં શ્રાવકને જમાડ અર્થાત્ અહીં જમનારા શ્રાવકનું વાસણોની સંખ્યા જેટલું પ્રમાણ છે તેથી ઇયત્તા છે.
॥ ३१ ॥ पर्यपावहिरच् पञ्चम्या ३।१।३२
पर्यादीनि पञ्च पञ्चम्यन्तेन समस्यन्ते । परि त्रिगर्ते भ्यः परित्रिगर्तम् । एवमपत्रिगर्तम् । बहिामम् । आग्रामम् । प्राग्राम वृष्टो मेघः ।
परि अप आइ बहिर् भने ने छेडे अच् छ मेai नाम।