________________
३८२
हैमलघुप्रक्रियाव्याकरणे क्रमेणानुज्येष्ठ' प्रविशन्तु । भद्रबाहोः ख्यातिः-इतिभद्रबाहु । अहो भद्रबाहु । चक्रेण युगपत् सचक्रं धेहि ।
અવ્યયભાવ સમાસવાળા સકારાંત પદને લાગેલી સપ્તમી વિભકિતનાં બધાં વચને બદલે વિક૯પે થાય છે.
उपकुम्भम् , उपकुम्भे वा निधेहि-बनी पासे स्था५-भू४. मद्राणां समृद्धिः समद्रम्-मशनी समृद्धि त समद्रम ४उपाय छे. (C) अत्र 'अकालेऽव्ययीभावे" ३।२।१४६ इति सहस्य
सः । ब्रतेन सदृक् सव्रतम् । बह्मणः सम्पत् सब्रह्म साधूनाम् । तृणैः सह सकल सतृण भुङ्क्ते । पिण्डेषणापर्यन्तमिति सपिण्डेषणमधीते । अत्र सर्वत्राव्ययार्थप्राधान्यमित्यादि प्राग्वत् ।
કાલવાચી ઉત્તરપદ ન હોય અને અવ્યયીભાવ સમાસ હોય તે સ૬ ને બદલે તે વપરાય છે.
ब्रह्मणः संपत्-सह+ब्रह्म-सब्रह्म साधूनाम्-साधुनी सपत्तिधन-प्राय छे. ॥२८॥ योग्यता-वीप्सा-र्थाऽनतिवृत्ति-सादृश्ये
३।१।४० एतदर्थानामव्ययामानाव्ययीभावः स्यात् । रूपस्य योग्य