SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ समास प्र० ३८१ उपकुम्भम् अस्ति-घडानी पासे छे. उपकुम्भम् पश्य-घानी ने ने. उपकुम्भम् देहि-घानी पासे भा५. उपकुम्भम् देशःअपन नामन। ३॥ छ. उपकुम्भादानय-घानी पासेथी eitઅહી પંચમી વિભકિત હોવાથી આ નિયમ ન લાગે. उपकुम्भेन (A) "वा तृतीयायाः” ३।२।३ उपकुम्भ कृतम् । અવ્યયીભાવ સમાસવાળા કારાંત પદને લાગેલી ત્રીજી વિભકિતનાં બધા વચનને બદલે વિક૯પે કમ્ થાય. उपकुम्भ+आ-उपकुम्भ+अम्-उपकुम्भम्-त्री नितिन દ્વિવચન અને બહુવચનને અર્થ પણ સમજી લે. किं नः उपकुम्भम् , किं नः उपकुम्भेन-समारे मना સામીપ્ય વડે શું? (B) 'सप्तम्या वा" ३।२।४ । उपकुम्भ उपकुम्भे निधेहि । मद्राणां समद्धिः समद्रम् । विगता ऋद्धिय॑द्धिः । यवनानां व्यृद्धिदुर्यवनम् ॥ अर्थाभावा-धर्मिणोऽसत्त्वम् । मक्षिकाणामभावो निर्मक्षिकम् ॥ अत्ययोऽतीतत्वम् । वर्षाणामत्ययोऽतिवर्षम् । असम्प्रति इति वर्तमानकाले उपभोगाद्यभावः । कम्बलस्यासम्प्रति अतिकम्बलम् । रथस्य पश्चाद्अनुरथं याति । ज्येष्ठस्य
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy