________________
समास प्र०
રૂ૭૭ (G) "स्त्रियामूधसो न" ७।३।१६९ । कुण्डानी गौः - इति बहुव्रीहिः ।
कुण्डे इव अधसी यस्याः सा=कुण्ड+अधस्=कुण्डोधन कुण्डोधी गौः-२i IS i २i छ तवी गाय.
ઉપરને પ્રયાગ ૭/૩/૧૬૯ સૂત્ર દ્વારા બહુશ્રીહિ સમાસવાળા ધમ્ શબ્દને નારીજાતિમાં સૂ ને નૂ થાય છે તેથી साधी साय छे. ॥ २४ ॥ विभक्ति-समीप-समृद्धि-व्यृद्धयर्था-भावाऽत्यया-ऽसम्पति-पश्चात्-क्रम-ख्याति-युगपत्-सदृक
-सम्पत्-साकल्यान्तेऽव्ययम् ३।१।३९
एष्वर्थेषु वर्तमानमव्ययं नाम्ना सह पूर्वपदार्थ वाच्ये नित्यं समासोऽव्ययीभावः स्यात् । विभक्तिः-विभक्त्यर्थः कारकम् । 'स्त्रीषु' इति विग्रहे समासे
विमतिना-४२४न। अर्थ, सभीयता, समृद्धि-ऋद्धिनी याता, विऋद्धि-*द्धिने। ममा, अर्थाभाव-०४७ येतन १स्तुने। सर्वथा अभाव, अत्यय-मतातal/वाति वु', असंप्रतिવર્તમાનકાળમાં જેના ઉપભેગની જરૂરિયાત ન હોય એટલે saiताता सूथित यतु डेय, पश्वात्-पाछ, क्रम-मनुभ, ख्याति-ज्याति, युगपत्-मे साथे, सदृक्-सरभु', संपत्