________________
३५७
समास प्र० लम्बो कर्णौ यस्य स-लम्बकर्ण:-aiun in all ५३५. ॥ ८॥ विशेषण-सर्वादि-सङ्ख्यं बहुव्रीहौ
_____३।१।१५० विशेषणं, सर्वादिक', सडखयावाचि च बहुव्रीहौ प्राक् स्यात् । गौणस्य गोशब्दस्य ड्याद्यन्तस्यचान्तस्थस्य इस्वो वक्तव्यः । चित्रगुः । सर्वशुक्लः। द्विकृष्णः। __ मनीति समासमा २ v६ विशेष वाय हाय, सर्वादि હેય. તથા સંખ્યાવાચી હોય તે પહેલા આવે.
विशेषyायी- चित्रा गोर्यस्य-चित्रगुः-४५२ यात। पायवाणी. साहि-सर्व' शुकल' यस्य सर्व शुक्ल: रेनु मधु घाणु छे. सध्यावायी-द्वौ कृष्णौ यस्य-द्विकृष्णः-२ना में मई વગેરે કાળા છે.
॥९॥ क्ताः ३।१।१५१ क्तान्त' नाम बहुब्रीहौ प्राक् स्यात् । कतकटः। क्वचिद्वा । शाङ्गजरग्धी जग्धशाङ्गरा । मासयाता यातमासा । जातसुखा सुखजाता । आहिताग्निः अग्न्याहितः । उद्यतासिः अस्युद्यतः 'प्रिय:' (३।२।१५७)। प्राग्वा । गुडप्रियः, प्रियगुडः।