________________
३४४ . हैमलघुप्रक्रियाव्याकरणे
॥ ५४ ॥ हेत्वथैस्तृतीयाद्याः २।२।११८
हेत्वथै योगे तृतीयाद्याः सर्वा विभक्तयः स्युः । धनेन हेतुना । धनाय हेतवे । धनाध्धेतोः । धनस्य हेतोः। धने हेतौ बसति । एव निमित्तादिभिरपि ।
हेतु मेटने निमित्त - तनी हियाने नही ४२नार निमित्त.
हेतु नामनी साथे तथा तुपाय नामनी साथे येता અને હેતુ શબ્દ કે હેતુવાચક શબ્દની સાથે સમાન–એક સરખીવિભકિતવાળા ગૌણ નામને તૃતીયા, ચતુર્થી, પંચમી, ષષ્ઠી અને સપ્તમી વિભક્તિ લગાડવી.
धनेन हेतुना वसति=धन३५ हेतु १3 धनाय हेतवे वसति-धन३५ हेतु भाटे २७ . धनाद् हेतोः वसति-धन३५
तुथी २७ छ. धनस्य हेतोः वसति-धन३५ हेतुना सपने सीधे २७ छे. धने हेतौ वसति-धन३५ हेतुमा-हेतु निमित्त २७ छे. ... मे १ शत धनेन निमित्तेन-(धन३५ निमित्त १ २ छ)-कोरे समा.
આ બધા પ્રયોગમાં ધન, નિમિત્ત અથવા હેતુ છે અને तेलिया दिनानु छ.
॥ ५५ ॥ सर्वादेः सर्वाः २।२।११९