SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ कारक प्र० ३२३ ચાલવાની ક્રિયાના લત્તાન્ત ક્રરૂપ શકાયું ન હાય તે. પગે ગૌણુ નામને વિકલ્પે ચેાથી વિભકિત લગાડવી. ग्राम ग्रामाय वा याति-गाम लय छे. पशु गाम यहीं थी શકાયુ' નથી એવા આ વાકયનો અર્થ છે. ॥ ३० ॥ मन्यस्याऽनावादिभ्यो ऽतिकुत्सने २ | २|६४ अत्यन्तं कुत्सायां गम्यायांमन्यतेर्व्याप्याच्चतुर्थी वा स्यात् । न त्वां तृणाय तृण वा मन्ये । नावादिगणानैवम् । न त्वां नावमन्न काक शुक शुगाल वा मन्ये । 'हितसुखाभ्यां योगे वा चतुर्थी । चैत्राय चैत्रस्य वा हित सुखम् । आशिषि गम्यायां हितसुखभद्रायुष्यमार्थाथैयेगे वा चतुर्थी । हित पथ्य, सुख शर्मा, भद्रं मदं, आयुष्य दीर्घायुः क्षेम कल्जाण, अर्थ: कार्य, जीवेभ्या जीवानां वा भूयात् । ने नाम बडे धणी निहा सून्यवाय ते नाभअतिकुत्सन मन् જે વડે ઘણી નિંદા धातुना अतिवृत्सन३५ कर्म-व्याप्य सून्य गौथु नामने याथी વિભકિત વિકલ્પે લગાડવી. આ સૂત્રમાં અતિકૃત્સન સૂચક સૌ ( बेोडी) वगेरे शब्दो न सेवा. સૂત્રમાં મન્ય એમ ચયુકત મનૂ ધાતુ બતાવેલા હૈાવાથી અહીં મન્ ધાતુ ચેાથા ગણના લેવા પણ આઠમા તનાદિ ગણના मन् धातु न सेवा.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy