SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ कारक प्र० . . . : ३०९ समया, निकषा, हा, धिक्, अन्तरा, अन्तरेण, अति, येन તથા તેન આ બધા શબ્દો સાથે જોડાયેલા ગૌણ નામને બીજી FARE से छे. द्वितीय विमति मेट अम्, औं, शस् . समया ग्रामम् = मनी पासे निकषा गिरि नदी= निरनी पासे नही. हा! मैत्र व्याधिः= ! भेत्रने व्याधि ! धिग् जाल्मम्मिन/टने पिछा२. अन्तरा मिषध नील च विदेहाः निषध भने नle पतनी १२ये विड प्रदेश छ. अन्तरेण धर्म क्व सुखम्= धर्म विना यो सुभ छ १ अति वृद्धं कुरुन् बलम्= औरवानी सेना घी भाटी छ. येन पश्चिमां गतः, तेन पश्चिमां नीतः पातुथी पश्चिममा गयो, ते माथी पश्चिममा छ। मान्य।/नीज्यो. - हा ॥ १३ ॥ द्वित्वेऽधोऽध्युपरिभिः २।२।३४ द्विरुक्तैरेभिर्युक्ताद्वितीया स्यात् । अधोऽधा ग्रामम् , अध्यधि ग्रामम् , उपयुपरि ग्राम-नामाः । द्वित्व इति किम् ? अधो गृहस्य । ___ अधः अधः, अधि अधि भने उपरी उपरी से रात मे। –ડબલ થયેલાં આ શબ્દો સાથે જોડાયેલા ગૌણ નામને બીજી વિભક્તિ લાગે છે. अधोऽधो ग्रामम् नये नये गाभ-म छ. अध्यधि
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy