________________
३०८
हेमलघुप्रक्रियाव्याकरणे ॥ ११ ॥ उत्कृष्टेऽनूपेन २।२।३९ उत्कृष्टार्थादनूपाभ्यां युक्ताद्गौणा नाम्नौ द्वितीया भवति । अनुसिद्धसेन कवयः । उपहेमचन्द्र वैयाकरणाः । तेषु तौ उत्कृष्टौ इत्यर्थः । . उत्कृष्ट- मानी अपेक्षामे यडियातु: अट अथवा મનુ અને ૩થી યુકત ગણનામ દ્વિતીય વિભકિતમાં આવે છે.
अनुसिद्धसेन कवयः ॥धा विमा सिद्धसेनथी 31२ता/५४॥ છે અથવા તમામ કવિઓની અપેક્ષાએ સિદ્ધસેન ચડિયાતા/ઉત્કૃષ્ટ છે.
उपहेमचन्द्र वैयाकरणाः = ५था व्या४२६१ ४२नाराय। હેમચંદ્રથી ઉતરતાં/પાછળ છે – તમામ વ્યાકરણકારોની અપેક્ષાએ હેમચંદ્ર ચડિયાતાં/ઉતકૃષ્ટ છે.
॥ १२ ॥ गौणात्समया-निकषा-हा-धिगन्तराऽन्तरेणा ऽति-येन-तेनै-दितीया २।२।३३
क्रियान्वयि मुख्यम् , पर गौणम् । समयादिभिर्नवमियुक्ताद्गौणान्नाम्नो द्वितीया स्यात् । समया ग्रामम् । निकपा गिरि नदी । हा मैनं व्याधिः । धिगू जाल्मम् । अन्तरा निषधं नील च विदेहाः। अन्तरेण धर्म क्व सुखम् । अति पद्धं कुरून् बलम् । येन पश्चिमां गतस्तेन पश्चिमां नीतः।