________________
३०४
हैमलघुप्रक्रियाव्याकरणे ___जास्-चौरस्य चौर वा उज्जासयति- यारने माघे छे ५५4 भारे छे. या प्रयोग जासनाटकाथपिषो हिंसायाम् ३५ सूत्र २/२/१४ ३।२। हिंसा 41 जास् . नाद , क्राथ मने पिष ધાતુના વ્યાણને વિકલ્પ કર્મ સમજવું એ નિયમ દ્વારા વારા चौर वाञ्जासयति से सिद्ध थयु तवी शते नाट् , क्राथू भने पिष् न। प्रयोग साधी वा.
॥८॥ निप्रेभ्यो नः २।२।१५
समस्तव्यस्तविपर्यस्ताभ्यां निप्राभ्यां परस्य हन्तेाप्य कर्म वा स्यात् । चौरस्य चौर वा निप्रहन्ति निहन्ति प्रहन्ति प्रणिहन्ति इत्यादि । “अधेः शीवस्थास आधारः" । कर्म नित्यं स्यात् । ग्राममधिशेते अधितिष्ठति. अध्यास्ते ।
समस्त- निप्र- ५छी व्यस्त-नि पछी प्र पछी, विस्त प्रणि- पछी भावना हिंसा मा हन् धातुन। व्याप्यने વિકપે કર્મ સમજવું. ..समरत-चौरस्य चौर' का निप्रहन्ति-थारने मारे छ. व्यस्तपारस्य चार वा निहन्ति-३।२२ मारे छ. चौरस्य चौर' या प्रहन्ति-धारने भारे छ. विपन-चौरस्व चौर' का पणिहन्तिચારને મારે છે.
(A) ग्रामे अधिशेते है यह ग्रामम् अधिशेते । थाय (B) ग्रामे अधितिष्ठति ने म. ग्रामम् अधितिष्ठति " थाय. (C) ग्रामे अध्यास्ते ने हवे ग्रामम् अभ्यास्ते १ याय.