________________
कारक प्र०
२९९ ॥ २॥ नाम्नः प्रथमैकद्धिबहौ २।२।३१
स्वार्थ-द्रव्य-लिङ्ग-सङ्ख्यां-शक्ति-लक्षणोऽसमग्रः समग्रो वा पश्चको नामार्थस्तस्मिन्नेकद्विबहौ वर्तमानानान्मो यथासङ्ख्य' स्यौजस्लक्षणा प्रथमा स्यात् । डित्थः गौः शुक्लः कारक: दण्डी इति प्रथमा ।
નામને પહેલી વિભક્તિ લાગે, જે નામ એક સંખ્યામાં હેય તે શું લાગે, બે સંખ્યામાં હોય તે ઓ લાગે બેથી વધારે સંખ્યામાં હોય તે અન્ લાગે
विशेष नाम -डित्थ+स्-डित्थः, डित्थौ, डित्थाः- से विशेष नाम छ. ति पाय नाम गो+स्-गौः, गावौ, गावा-गाय. लिया १५४ नाम-कारकाम्-कारकः, कारकों. कारकाः-४२नारे। गुरुपाय नाम शुक्ल+स्-शुक्लः. शुक्लौ, शुक्लाः-धोणे समय ४। नाम दण्डिन+स्-दण्डी, दण्डीनौ, दण्डीनः-६ पासे रामे छ भाटे 61-इति प्रथमा ।
॥ ३ ॥ आमन्त्र्ये २।२।३२ सम्बोधनार्हनाम्नः प्रथमा स्यात् । हे देव ।
આમત્રણ અર્થ સાથે સંબંધવાળા નામને પહેલી વિભક્તિ લાગે છે.