SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे ॥ १७॥ अप्रयोगीत् १।१।३७ वर्णा वर्णसमूहा वा, पाठे समुपलभ्यते । न दृश्यते प्रयोगे यः, स इत्संज्ञक इष्यते ॥२७॥ વર્ણ અથવા વસમુદાય પાઠમાં દેખાય ને પ્રયોગ દેખાતે ના હોય તે તે ઇત સંજ્ઞક જાણ. स्यादिस्त्यादिविभक्तिः स्या-द्विभक्तयन्तं भवेत्पदम् ।। आदेशः शत्रुवज्ज्ञेयो, भवेन्मित्रवदागमः ॥२८॥ अवसान विरामः स्या-द्वर्णानुच्चारणं पुरः ॥ त्रयो लुक लुप् च लोपश्च, वर्णादर्शनवाचकाः ॥२९॥ दीपों विसर्गानुस्वारयुक् संयोगपरो गुरुः ।। असंयोगपरो इस्वो विसर्गाधुज्झितो लघुः ॥३०॥ अरेदेातो गुणस ज्ञा, ऋइउस्थानभाविनः ॥ वृद्धिस ज्ञाः स्मृता आ आर, एदौच्च स्वरस भवाः ॥३१॥ स्यमौजसः स्यु घुट्स ज्ञाः, स्त्रियोः शि नपुंसके । विना स बोधनार्थ सिं, शेषघुटू संज्ञका अमी ॥३२॥ स, ओ, १ स, ति, तस, अन्तित प्रत्यय विlst કહેવાય છે. અને તે જેના અંતે છે તેને પદ કહેવાય છે. આદેશ શત્રુ જેવો જાણો અને આગમ મિત્ર જેવો જાણ १, १६...१. २० सूत्र छ २८ અવસાન કહે, વિરામ કહો, જેનાથી આગળ પદ હતું
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy