________________
स्त्रीप्रत्यय प्र०
२६९
મગ વગેરે શબ્દોને સ્ત્રીલિંગ બનાવવા હોય ત્યારે નારી जति। सूय आ (आप) Asal.
अज + आ = अजा = ५४री एडक + आ = एडका = ६२९॥ बाल + आ = वाला = मालि। कुश्च + आ = कुश्चा= सी મા વગેરે શબ્દો નીચે જણાવ્યા પ્રમાણે સમજવાના છે.
अजा, एडका, अश्वा, चटका, मूषिका, कालिका, बाला, है।डा, पाका, बत्सा, मन्दा, विलाता, कन्या, मध्या, मुग्धा, ज्येष्टा, कनिष्ठा, मध्यमा, पूर्वापहाणा, अपरायहाणा, संप्रहाणा, त्रिफला, कुवा, देवविशा, उष्णिहा. ॥ २ ॥ अस्याऽयत्तत्क्षिपकादीनाम् ।२।४।१११
आबेव परो यस्मात्तस्मिननित्क्याप्परे यदादिवर्जस्यात इत्स्यात् । पाचिका कारिका मद्रिका । यदादिवर्जनाद् यका-सका-क्षिपकेत्यादौ नेत्वम् ।
यत् , तत् अने क्षिपक वगेरे शह! सिवायना भीगा શબ્દોના અંત્ય = સ્વરને શું થાય છે, જે જ પ્રત્યય લાગેલે डाय तो क प्रत्यय, न निशाना कपन् , अकन् પ્રત્યયને અવયવ ન હૈ જોઈએ. તથા વરુ પ્રત્યય પછી સીધો आप भाव लेय ५४ विमति न वी न .
पाच + का = पाचिका = धनारी. मद्र + का = मद्रिका = भद्र शन श्री.