SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २६८ हैंमलघुप्रक्रियाव्याकरणे मा मासु सूत्र गतिसंज्ञक M. ॥ ६०॥ अव्ययस्य ३२७ अव्यायानां स्यादेर्लुप् स्यात् । स्वः प्रातरस्ति, पश्य, कृतमिति । પોતપોતાના મુખ્ય અર્થવાળા અવ્યોને લાગેલી તમામ વિભક્તિઓનો લોપ થઈ જાય છે. स्वर् + सि, अम् , आ वगेरे = स्वर = स्वः = स्वर्ग, स्वगन, વર્ગ વડે વગેરે. प्रातर् + सि, अम्, आ पगेरे = प्रातर = प्रातः = प्रात:, प्रात: ने, प्रात: १७ वगेरे. इति महोपाध्याय श्री कीर्तिविजयगणि शिष्योपाध्याय श्री विनय विजयगणि विरचितायां हैमलघुप्रक्रियायामव्ययानि । अथ स्त्री प्रत्ययाः । अथ लिङ्गविशेषज्ञानाय स्त्री प्रत्ययाः प्रस्तूयन्ते । ॥ १ ॥ अजादेः २।४।१६ एभ्यः स्त्रियामाप् स्यात् । अजा एडका काकिला बाला शुद्रा ज्येष्ठा ॥१॥
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy