________________
२६८
हैंमलघुप्रक्रियाव्याकरणे
मा मासु सूत्र गतिसंज्ञक M.
॥ ६०॥ अव्ययस्य ३२७ अव्यायानां स्यादेर्लुप् स्यात् । स्वः प्रातरस्ति, पश्य, कृतमिति ।
પોતપોતાના મુખ્ય અર્થવાળા અવ્યોને લાગેલી તમામ વિભક્તિઓનો લોપ થઈ જાય છે.
स्वर् + सि, अम् , आ वगेरे = स्वर = स्वः = स्वर्ग, स्वगन, વર્ગ વડે વગેરે.
प्रातर् + सि, अम्, आ पगेरे = प्रातर = प्रातः = प्रात:, प्रात: ने, प्रात: १७ वगेरे.
इति महोपाध्याय श्री कीर्तिविजयगणि शिष्योपाध्याय श्री विनय विजयगणि विरचितायां हैमलघुप्रक्रियायामव्ययानि ।
अथ स्त्री प्रत्ययाः । अथ लिङ्गविशेषज्ञानाय स्त्री प्रत्ययाः प्रस्तूयन्ते ।
॥ १ ॥ अजादेः २।४।१६ एभ्यः स्त्रियामाप् स्यात् । अजा एडका काकिला बाला शुद्रा ज्येष्ठा ॥१॥