SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अव्ययानि २५९ न च भवति - दृषद् भवति शिला = शिक्षा ५२ भने छे. मडी अभूततदभाव ने। अर्थ नही थी च्चि प्रत्यय न थये। અને તેથી તે ફ્ર પણ ન થયે. ॥५९॥ समयादिभ्योऽर्थविशेषे कृग्योगे यथायोगं डाज्वाच्यः ४।३।१०९ कालक्षेपे-समयाकरोति, अद्य श्वो वा पट दास्यामीति कालक्षेप करोति कुविन्दः अतिपीडने-सपत्राकरोति निष्पत्राकरोति मृगम् । निष्काषणे-निष्कुलाकरोति दाडिमम् । आनुकूल्ये सुखाकरोति प्रियाकरोति गुरुम् । प्रातिकूल्ये-दुःखाकरोति शत्रुम् । पाके-शूलाकरोति मांसम् । वपने-मद्राकरोति बाल नापितः । एवं क्षेत्रकर्षणे-द्वितीयाकरोति क्षेत्रम् । पटपटाकरोतीत्यादि । સમયાદિ અર્થવાળામાં અર્થાત્ યાપના – સમય વીતાવો – અર્થ જણાતો હોય અને ૪ ધાતુને યોગ હોય તે સમય શબને डाच प्रत्यय थाय छे. समया करोति, अघ श्वो वा पट दास्यामिति = माने अथवा કાલે પટ તૈયાર થયે આપીશ (આપી શકીશ) એમ કહીને ४ ५ - १९४२ ४३ छे. समय + हाच = समयाकरोति - कालं क्षिपति = मत वितावे छे.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy