________________
अव्ययानि
२५९
न च भवति - दृषद् भवति शिला = शिक्षा ५२ भने छे. मडी अभूततदभाव ने। अर्थ नही थी च्चि प्रत्यय न थये। અને તેથી તે ફ્ર પણ ન થયે. ॥५९॥ समयादिभ्योऽर्थविशेषे कृग्योगे यथायोगं
डाज्वाच्यः ४।३।१०९ कालक्षेपे-समयाकरोति, अद्य श्वो वा पट दास्यामीति कालक्षेप करोति कुविन्दः अतिपीडने-सपत्राकरोति निष्पत्राकरोति मृगम् । निष्काषणे-निष्कुलाकरोति दाडिमम् । आनुकूल्ये सुखाकरोति प्रियाकरोति गुरुम् । प्रातिकूल्ये-दुःखाकरोति शत्रुम् । पाके-शूलाकरोति मांसम् । वपने-मद्राकरोति बाल नापितः । एवं क्षेत्रकर्षणे-द्वितीयाकरोति क्षेत्रम् । पटपटाकरोतीत्यादि ।
સમયાદિ અર્થવાળામાં અર્થાત્ યાપના – સમય વીતાવો – અર્થ જણાતો હોય અને ૪ ધાતુને યોગ હોય તે સમય શબને डाच प्रत्यय थाय छे.
समया करोति, अघ श्वो वा पट दास्यामिति = माने अथवा કાલે પટ તૈયાર થયે આપીશ (આપી શકીશ) એમ કહીને ४ ५ - १९४२ ४३ छे.
समय + हाच = समयाकरोति - कालं क्षिपति = मत वितावे छे.