SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अव्ययानि ધાતુના ક્રિયાપદના ચેત્ર હોય એટલે હાથ વગેરે વડે દેવા અધીન કરવાનું હોય કે જેને त्रा प्रत्यय थाय छे. २४५ અને અધીન એવુ` દેય ( તૈય ચેાગ્ય પદાથ ) હાય તેા જેને અધીનરૂપે દેય દૈવાનુ' હોય તેને देवे अधीन देयं करोति - देव +त्रा देवत्रा करोति द्रव्यम् - દેવને અધીન હાથ વગેરે વડે કાઈ દેવાની વસ્તુરૂપ દ્રવ્યને कुरे छे. देवत्रा भवति - हाथ विगेरे वडे । हेवानी वस्तु३५ द्रव्य દેવને અધીન થાય છે. देवत्रा स्यात् - हाथ विगेरे बडे अर्थ देवानी वस्तु३५ द्रव्य દેવને અધીન થાય છે. देवत्रा संपधते - हाथ विगेरे बडे अर्ध हेवानी वस्तु३५ द्रव्य દૈવને અધીન થાય છે. ॥ ४५ ॥ सप्तमीद्वितीयाद्देवादिभ्यः ७|२|१३४ सप्तदन्तेभ्यो द्वितीयान्तेभ्यश्च देवादिभ्यः स्वार्थे त्रा स्यात् । देवेषुवसति देवत्रा वसति । देवेषु भवति देवत्रा भवति । देवेषु स्याद्देवत्रा स्यात् । देवान् करोति देवत्रा करोति । देवान् गच्छति देवत्रा गच्छति । एवं मनुष्यत्रा वसति, गच्छति । मर्त्यत्रा, पुरुषत्रा, गच्छति । देवादयः शिष्टप्रयोगगम्याः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy