________________
हैमलघुप्रक्रिया व्याकरणे
॥ ४३ ॥ तत्राधीने ७|२।१३२
सप्तम्यन्तादधीनेऽर्थे कृभ्वस्तिसंपद्योगे स्सात्स्यात् । राज्ञि अधीन राजसात्करोति, भवति स्यात् सम्पद्यते वा ।
२४४
सप्तभ्यं ंत कृ, भू, अस् तथा सम् पूर्वपद् धातुनां ક્રિયાપદાના ચાગ હાય અને અધીન થવુ, અધીન કરવું એવા અર્થ જણાતા હાય તા જેને અધીન થવાનું છે કે જેને અધીન કરવાનુ છે તેને સાત્ પ્રત્યય થાય છે.
राजनि अधीन करोति = राजसात् करोति – रामने अधीन पुरे छे.
राजनि अधीनः भवति - राजसाद् भवति - रामने अधीन
थाय छे:
राजनि अधीनः स्यात् = राजसात् स्यात् રાજાને અધીન
थाय छे.
-
राजनि अधीनः सत्यधते - राजसात् संयधते - रामने अधीन
थाय छे.
॥ ४४ ॥ देये त्रा च ७|२|१३३
देवत्राकरोति द्रव्यम्
सप्तम्य ंत नामने कृ, भू, असू तथा सम् पूर्व पद्