SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ हैम लघु प्रक्रिया व्याकरणे उभय शहने दिवस३५ जना सून्य दयुस् અને एस् પ્રત્યયા થાય છે. २२८ उभय + दद्युस् = उभययुः - मन्ने हिवसे. उभय + एद्युस् = उभयेद्युः पन्ने हिवसे. yay ॥ १९ ॥ ऐषमः -परुत्-परारि वर्षे ७।२।१०० · पूर्वस्मिन्वर्षे परत् । पूर्वतरे वर्षे परारि । एषमः, परुत् भने परारि शो वर्ष ३५ अजने सूथवे छे. अस्मिन् संवत्सरे इदम्+ समसिण - इ - ए + समस् - ऐषमः - इदम् तु इ ३५ ५२वु याने समस् प्रत्यय छे. या वर्षे. पूर्वस्मिन् सवत्सरे पूर्व + उत् पर+उत् पत् - पूर्वनुं पर ३५ गाने उत् प्रत्यय पोर - भागली सास. परस्मिन् संवत्सरे = पर+उत् = परुतू - पर+उत् भां पर नु पर् ४२. पोरीने वर्षे. पूर्वतरस्मिन् संवत्सरे = पूर्व तर + आरि=पर+आरि = परारि - पूर्व तर नु' पर ३५. परार-भागला जीन अर्ध वर्षे. परतरस्मिन् सौंवत्सरे = परतर + आरि=पर + आरि = परारिनुं पर ३५. परार-भागला मील अह वर्षे. ॥ २० ॥ सखचाया धा ७।२।१०४ संख्यावाचकात् प्रकारे धा । एकधा ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy