SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ अव्ययानि अ ३५ ४२ परस्मिन् अह्यि-पर+एध्यवि = परेध्यवि - अधभां इदम् म्हनु मने ध प्रत्यय - 'लुगू स्यादेत्यपदे' २/१/११3 સૂત્રથી પરના ૬ ના લેાપ થયા છે. બીજા દિવસે. ॥ १७॥ पूर्वा-परा-धरेत्तराऽन्याऽन्यतरेतरादेद्युस् ७२/९८ ड्यन्तेभ्यः सप्तभ्य एभ्येोऽह्नि काले एघुस् । पूर्वेद्युः । पूर्व, अपर, अधर, उत्तर, अन्य, अन्यतर भने इतर એવા સપ્તમ્યત શબ્દોને દિવસરૂપ કાળનેા સૂચક્ર હ્યુમ પ્રત્યય थाय छे. पूर्व + एस् पूर्वेद्युः - पूर्व हिवसभां - भागसां हिवसे. अपर+एद्युम्=अपरेयु:-जील हिवसे. अधर+एद्युस् = अधरेयुः - मील हिवसे. उत्तर + एद्युस् - उत्तरेद्युः - भागसा हिवसे. 2.2 अन्य+एद्युस्=अन्येद्युः - मील हिवसे. अन्यतर+एद्युस्=अन्यतरेद्युः - भील अर्ध हिवसे. zac+qzyq=załzy:-vilon kid feqal. ॥ १८ ॥ उभयाद् द्युश्च ७/२/९९ उभयद्युः । चादेद्युस् – उभयेयुः । २२७
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy