SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ अव्ययानि २२१ पञ्चम्यन्तात्पित्तस् स्यात् । कुतः सर्वतः । बहुतः । ५यभ्यत किम् १५४२ द्वि वगेरे शहाने छडीने ५'यયંત સર્વારિ શબ્દોને અને પંચમ્યત એવા અપુલ્યવાચી बहु. २०७४ने पित् तस् प्रत्यय थाय छे. कस्मात्-किम्+तस=कुतः-४यांथी. सर्व स्मात्-सर्व+तम्=सर्वतः-सव थी. यस्मात - यत्+तस्-यतः- यांथी. बहुभ्यः-बहु+तस-बहुतः-डुथी. द्वाभ्याम् – मेथी. मी द्वि श६ छे तथा सा नियम ન લાગે. बहाः सूपात्-थए। सूपथी-48 पुयायी महु शv६ છે તેથી આ નિયમ ન લાગે. ॥ ८॥ इतोऽतः कुतः ७२।९० एते तसन्ता साधवः। इतः, अतः अने कुतः मात्रणे नाभी तस् प्रत्यय छे. इदम् ने। तस् ५i इ थये। छ, भने एतत् न। तस् ५i अ यये। छे भने किम ने तस् ५i कु ययेछे. अस्माद् इति-इदम्+तम्-इ+तस्-इतः-म। मानुथी. एतस्माद् इति-एतत्+तस्-अ+तम् अतः-4। तुथी
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy