SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२० हैमलघु प्रक्रियाव्याकरणे परि+तः = परितः - थारे मनुखे. अभि+तः = अभितः मे जानुखे. || ६ || अ-हीरुहोऽपादाने ७/२८८ अपादानपञ्चम्यास्तसुर्वा स्यात् । ग्रामतो ग्रामात् । हीरुहेास्तु न - सार्थाद्धीन, गिरेरवरोहति । જે નામને અપાદાનના અમાં ૫'ચમી વિભક્તિ થયેલ छेतेने ते ४ अर्थमां तसु-तस् प्रत्यय याय मने पंचमी વિભક્તિ પણ થાય, પણુ અપાદાન અવાળા પંચમી વિભક્તિ. વાળા નામ સાથે ચ અને રૂ ધાતુના પ્રયાગ ન હાય તા ग्रामात् ग्रामतः वा- गामथी. सार्थाद् हीनः - सार्थ थी हीन- सार्थ थी छुटो पड़ी गये। अथवा मेने साथै छोडी हीधेस छे. सार्थ - वेपारी. गिरेः अवरोहति - गिरिथी उतरे छे. આ બન્ને પ્રયાગમાં ટ્વીચ અને રજૂ ધાતુના પ્રયેાગેા છે. તેથી આ નિયમ ન થાય. ॥ ७ ॥ किमयादिसर्वाद्यवैपुल्यवहाः पित्तस् ७२/८९ द्वयादिवर्ज सर्वादिभ्यः, अवैपुल्यार्थवहाश्च किमा,
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy