SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१४ हैमलघुप्रक्रियाव्याकरणे च, अह, ह, वा अने एव - ये पांच भव्ययामाना ५५ अव्यय साथे युष्मद् अस्मद् न। समय लेय तो वस्, नस् , वाम् , नौं, ते मे है त्वा मा सेवा प्रयोग मोलाता नथी. ज्ञान युष्मान् च रक्षतु – मने ज्ञान तमने भयावी. ज्ञान' अस्मान् च रक्षतु - मने शान समने भयावी. २५॥ मन्ने प्रयोगामी युष्मद् तथा अस्मद् साथे चनो सय छे तथा तमन। वस् नस नही मालाय. माशते ०४ अह, ह, वो तथा एव भव्ययोन माण। सन्यथी साधी सेवा ज्ञान च शील च ते स्वम् - शान भने स ते ता३ धन छे. આ પ્રયોગમાં ૨ અથય તે છે પણ તેને સંબંધ युष्मद् (ते) श५६ साथे नथी. ५५५ ज्ञान भने शीस साथे छे તેથી યુદHટુ ને તે પ્રયોગ બેલાયેલ છે. इति महोपाध्याय श्री कीर्तिविजयगणि शिष्योपाध्याय श्री विनयविजयगणि विरचितायां हैमलघुप्रक्रियायां युष्मदस्मदाः प्रक्रिया समाप्ताः ।। 卐
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy