________________
हैम लघु प्रक्रिया व्याकरणे
अस्मद् +ओस्=आवद्+ओस् = आवय् +ओस् आवयोः - अभारा એનુ અથવા અમારા બેમાં,
२०६
।। १४ ।। आम आकम् २|१|२०
युष्मदस्मद्भ्यां परस्य आम आकम् स्यात् । युष्माकम् 1 अस्माकम् | त्वयि । मयि । युष्मासु अस्मासु । युष्मद् અને अस्मद् શબ્દને લાગેલા ષષ્ઠીના બહુવચન आम् प्रत्ययने पहले आकम् थाय छे.
आम्- युष्मद्+आकम् = युष्माकम् - तारु अस्मद्+आकम्=अस्माकम् - अभारु युग्मद्+इ=त्वद+इ=त्वय्+इ=त्वयि तारामां अस्मद्+इ=मद्+इ=मय् + इ = मयि-भारामां. स. ०५ - युष्मद् + सु = युष्मा + सु = युष्मासुतभाराम. अस्मद्+सु=अस्मा+सु=अस्मासु-अम्गरामां.
अथानयेोरादेशविशेषाः ।
।।१५।। पदाद्-युग्बिभक्त्यैकवाक्ये वस्- सौ बहुत्वे
२|१|२१
द्वितीया चतुर्थीषष्ठीबहुवचनैः सह पदात्परयोर्युष्मदस्मदासू - नसौ वा स्याताम्, न तु वाक्यान्तरे ।