________________
व्यञ्जनान्ताः-नपु.
५९५
शकृत-४११२ अहन्-६१ ब्रह्मन-ब्राझर ब्रह्म-प्राम) रईम-मा पयः-५॥ अथवा दूध
कोकिला-सु४२ 4जी छ।४। बाला-११२ पक्षी छ। शुद्रा-शुद्री श्री ज्येष्ठ-सीथी भाटी श्री एडका-स्तुति ४२नारी
॥ १ ॥ क्लीबे वा २।१।९३
आमन्त्र्यस्य नाम्ना नस्य क्लीबे लुग् वा स्यात् । हे ब्रह्मन् हे ब्रह्म । इदम् । इमे । इमानि । किम् । के । कानि । “चतुरः शौ" । पयः पयसी । पयांसि । । पयसा। पयोभ्याम् । हे पयः । एवं वचःप्रभृतयः । अदः । द्विवचने अमे इति जाते-"मादुवर्णाऽनु" अमू । अमूनि । शेष पुंवत् । काष्ठतड्, काष्ठतट् । काष्ठतक्षी । काष्ठतक्षि ।
સંબોધનમાં વપરાયેલો 7 કારાંત શબ્દ જે નપુંસક લિંગમાં હોય તે તેના પદાંતના – નો લોપ વિકલ્પ કરવો.
हे ब्रह्मन्+स् हे ब्रह्म ! अथवा हे ब्रह्मन्-हे ब्रह्म. हे दामन्+स-हे दाम ! मया हे दामन्-डे भात !