SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७८ हैमलघुप्रक्रिया व्याकरणे ॥ ५१ ॥ वाशनसेो न श्रामन्त्रये सौ १/४/८० उशनसः सम्बोधने न लुकौ वा स्याताम् । हे उशनन् । हे उशन हे उशनः । पुरुदंशा । पुरुदंशसौ । अनेहा । अनेहसौ । हे पुरुदंशः । हे अनेहः । मात्र सोधनना श्वयनने। स् ( सि ) प्रत्यय बागेबो ડાય ત્યારે ઉત્તમ્ શબ્દના અંત્ય સ્ ને બદલે વિકલ્પે સ્ થાય અથવા જૂના ઉચ્ચાર વિકલ્પે કરવા, અર્થાત્ ર્ ના ર્ થાય તથા સ્ થાય અને તેને થાય પણ નહીં. नन्हे उशनस+स् हे उशनन्-डे ४ ! सनुं अनुभ्यार- हे उशनस् + सु = हे उशन - डे शुद्ध ! (8271 9/8/84) सनु' उभ्या२९ - हे उशन:- डे शुद्ध ! પ્રથમાનું એકવચન સ`બાધનરૂપે નથી તેથી પ્રથમાના એકવચનમાં તેા કરાના પ્રયાગ થાય. पुरुद ंशस्+स्=पुरुदंश + आ = पुरुद शा-५ ! अनेहस्+स्=अनेह+आ=अनेहा=}|ज-समय. ॥ ५२ ॥ अदसो दः सः सेस्तु डौ २ |१| ४३ स्वसम्बन्धिसौ परे अदसो दः सः स्यात् सेस्तु
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy