________________
व्यञ्जनान्ताः-पु.
१७७
॥ ५० ॥ पुंसाःपुमन्स् १।४/७३
घुटि । पुमान् । पुमांसौ हे पुमन् । पुंसा “पदस्य" इति सलोपे पुंभ्याम् । पुंसि । दोसूशब्दस्य स्वरादौ षत्वं व्यञ्जनादौ च रुत्वम् । दाः। दोषौ २ हे दाः। शसादौ स्यादौ वा दोषनादेशे दोष्णः दोषः । दोष्णा दोषा । दोषभ्याम् दोाम् , ३। दोष्णि दोषणि दोषि । दोष्षु । उशनसशब्दस्य "ऋदुशनस्०" से । उशना । उशनसौ ।
पुसु शमान। उ तो मात्र निशान३५ छ मेट पुस् શબ્દને જ્યારે પુરુ પ્રત્યય લાગેલા હોય ત્યારે ને બદલે पुमन्स ३५ मने छे.
नाति-प्र. . -पुम् + = पुमन्स् + स् = पुमान् - ५३५.
प्र.द्विप. तथा वि. द्वि१.-पुस+औ-पुमन्स+औ-पुमासौબે પુરૂષ અથવા બે પુરૂષને.
प्र. मई-पुंस + अस = पुमनस् + अ = पूमांसः - ५५ ५३॥.
प्र. थे. प्रियपुमान्-२२ ५३५ प्रिय छ त. नपुस-प्र. म. । प्रियपुमासि-रेभने ५३५ प्रिय छ
वि. म. ) सेवा पुणे। मथा मेवा जान. देोष्+आ-दोषन्+आ दोष्णा अथवा दोषा=य १3.