________________
व्यञ्जनान्ताः-पु.
१४९ महत्+औ-महान्त्+औ-महान्तौ-मे मोटर. श्रेयन्स्+औ=श्रेयान्स+औ=श्रेयांसौ-मे श्रेष्ठ. ॥ १५ ॥ अभ्वादेरत्वसः सौ १।४।९०
अत्वन्तस्यासन्तस्य च भ्वादिर्वर्जस्य शेषे सौ परे दीर्घः स्यात् । भवान् । भवन्तौ भवतः । हे भवन् । मतुप्रत्ययान्ता अप्येवम् । गोमान् गोमन्तौ । हे गोमन् । थकारान्तो दधिमथशब्दस्तस्य “घुटस्तृतीयः" इति दत्वे-दधिमद् , दधिमत् । दधिमथौ । दधिमत्सु । हे दधिमद् , हे दधिमत्। दकारान्तास्त्यदादयः, तेषाम् “आवरः" इत्यत्वे
र शहने छे3 अतु य अथवा अम् डेय ते शन्ने સ્વારિ ગણુના ધાતુ દ્વારા ન નિપજેલ હોય તે પ્રથમા એકવચન ને પ્રત્યય લાગતાં તે તુ ના અને અન્ ના 1 નું દીર્ઘ ઉચ્ચારણ થાય એટલે ક નો કા થાય છે.
प्र. से सि.-अतु-भवतु-भवत् + स्-भवान्त् + स् = भवान्तभे पोते.
गोमन्तम् इच्छन् गोमन्त् + स् = गोमान् - याने ઈચ્છનારે.
બીજા પ્રયોગો અન્યથી સાધી લેવા.