________________
१४३
व्यञ्जनाताः - पु.
॥ ८ ॥ तिरसस्तिर्यति ३ |२| १२४
अकारादौ क्विन्तेऽञ्चतौ परे तिरसस्तिरिः स्यात् । तिर्यङ् । तिर्यञ्च । तिर्यञ्चः । अकारादाविति । अचश्वादेशे मा भूत् । तिरश्चः । तिरश्वा । तिर्यग्भ्याम् ।
1
આદિમાં અ કારવાળા અને છેડે વિક્ પ્રત્યયવાળા अञ्च् श७६ उत्तर यहां होय तो तिरस् नु तिरि ३५ री सेवु.
तिरः अति इति क्विम् तिरस् + अञ्च् = तिरि + अञ्च्= तिर्यङ्-माडु यासनाई प्राणी हे पशु.
तिरस्+चः-तिरश्चः-तिर्य थाने. - महीं महिमां अ ५२વાળા अच् નથી પણ ૬ કારવાળા છે તેથી આ નિયમ ન સાધી શકાય.
ખીજા ઉદાહરણેા અન્યથી સાધી લેવા.
॥ ९ ॥ यज-सृज- मृज-राज-भ्राज-भ्रस्ज-वश्व-परिवाजः शः षः २ | १ | ८७
यजादीनां धातूनां चजेाः । धातोः शस्य च धुटिप्रत्यये पदान्ते च षः स्यात् । "धुटस्तृतीयः" इति डत्वे । देवे, देवेट् । देवेजौ । देवेभ्याम् ।