SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४२ लघुक्रियान्व्याकरणे उदि + अच् + आ = उदीच् + आ = उदीचा - उत्तर दिशा वडे. सूत्रमां उदच्नु उदीच् अभ्यारण खानु उह्यु छे भाटे नयां उदच् न होय त्यां अाने उदञ्च् शब्द होय त्यां या नियम सागता नथी. उदञ्च्+औ=उदञ्चौ-७५२ ४नाराम भाटे. ॥ ७ ॥ सह- समः सधि - समी ३ |२| १२३ क्विन्तेऽचतौ परे । सह अञ्चतीति सध्यङ् । सध्यञ्चौ । सधूयुञ्चः । सधीचः । सधीचा । सममश्चतीति सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा | सम्यग्भ्याम् । क्विम् प्रत्ययवाणी अञ्च् शम् उत्तरपट्टमां होय त्यारे सह शहनु सनि ३५ थाय छे भने सम् शब्हनु समि ३५ थाय छे. सह अति इति क्विम् सह + अञ्च् = सघि + अञ्च्= सधयસાથે જનારે. सम् अनति इति विवम् सम् + अञ्च् - समि+अञ्च् सम्यङ - सभ्य. અન્ય રૂપે! સાધી લેવા. --
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy