________________
१४२
लघुक्रियान्व्याकरणे
उदि + अच् + आ = उदीच् + आ = उदीचा - उत्तर दिशा
वडे.
सूत्रमां उदच्नु उदीच् अभ्यारण खानु उह्यु छे भाटे नयां उदच् न होय त्यां अाने उदञ्च् शब्द होय त्यां या नियम सागता नथी.
उदञ्च्+औ=उदञ्चौ-७५२ ४नाराम भाटे.
॥ ७ ॥ सह- समः सधि - समी ३ |२| १२३
क्विन्तेऽचतौ परे । सह अञ्चतीति सध्यङ् । सध्यञ्चौ । सधूयुञ्चः । सधीचः । सधीचा । सममश्चतीति सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा | सम्यग्भ्याम् ।
क्विम् प्रत्ययवाणी अञ्च् शम् उत्तरपट्टमां होय त्यारे सह शहनु सनि ३५ थाय छे भने सम् शब्हनु समि ३५ थाय छे.
सह अति इति क्विम् सह + अञ्च् = सघि + अञ्च्= सधयસાથે જનારે.
सम् अनति इति विवम् सम् + अञ्च् - समि+अञ्च् सम्यङ -
सभ्य.
અન્ય રૂપે! સાધી લેવા.
--