SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४० हैमलघुप्रक्रियाव्याकरणे पुम्स+भिस-पुभिः-पुरुषो १3. महान्त सन्महान्-मोटी. ॥ ४ ॥ युजञ्जकुञ्चो नो ङः २।१।७१ एषां नस्य पदान्ते ङः स्यात् । प्रत्यङ् “तवर्गस्य श्ववर्ग." इति प्रत्यञ्चौ । प्रत्यञ्चः । सम्बोधनेऽप्येवम् । प्रत्यञ्चम् । प्रत्यञ्चौ। ___ युजू , अञ्च भने क्रुश्च सहमi पहने छेउ मासा न ન = થાય છે. युज्-यु-युन्+स्-युङ्-उना. प्राञ्च-प्रान्+स्-प्राङ्-माग ना२।. क्रुच-क्रुन्+स-क्रुङ्-१४ याना।. બીજા ઉદાહરણે અન્યથી જોઈ લેવા. ॥ ५॥ अच्च प्राग्दीर्घश्च २।१।१०४ णि-क्य-घुट्वजें यकारादौ स्वरादौ च प्रत्यये अचः 'च्' इत्यादेसः स्यात् , पूर्वस्वरस्य च दीर्घः । प्रतीचः । प्रतीचा । प्रत्यग्भ्याम् । प्रत्यक्षु ।। प्राङ् । प्राश्चौ । प्राश्चः । हे प्राङ् । प्राचा । प्रारभ्याम् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy