________________
व्यञ्जनाताः-पु.
|| २ || अचः १।४।६९
अञ्चतेर्धातेाधुं डन्तस्य घुटि परे घुटः प्राग् नाऽन्तःस्यात् । " दीर्घड्याबू ०" इति सिलुकि
१३९.
नेने छेडे घुट् વ્ય જન આવેલેા હૈાય એવા # કાર તગરના બજ્ર ધાતુથી બનતા નામના રૂપને ટૂ પ્રત્યય લાગેલા હાય તેા છેડાના ઘુટ્ ની પહેલાં न् भेरवा.
धातु-प्र+अञ्च=नाम- प्राच्+स्= प्रान्+च=प्रान् = प्राङ् - पूर्वनु.. (4. As.) erfane (». 2A)-yaaÀ zu „àài.
प्राञ्च-प्राच्+औ, प्रान्+च+ औ = प्राञ्चौ - ये पूर्वना, तथा मे. पूर्वनाने. (प्र.द्वि. तथा द्वि. द्वि.)
प्राञ्च्-प्राच्+इ=प्रान्+च् +इ = प्राश्चि कुलानि - पूर्वना । तथा પૂના કુલાને.
नपुंस४-प्राञ्चि कुलानि - (प्र. जहु तथा द्वि. जहु.)
|| ३ || पदस्य २ | १|८९
संयोगान्तस्य लुक् स्यात् । इति च् - लुक् ।
પદને છેડે સંયુક્ત અક્ષર હાય તેા સ ́યુક્ત અક્ષરના છેડાના અક્ષરા લેાપ થાય છે.
पुमान्स्+स्= पुमान्- पुरुष.