________________
१२४
१२४
हैमलघुप्रक्रियाव्याकरणे
॥ १० ॥ स्त्रीदूतः १।४।२९
नित्यस्त्रीलिङ्गादीदूदन्तात्परेषां स्वाऽस्वडितां दै दास् दास् दामो नित्यं स्युः । नये । नद्याः २ । नद्याम् । स्वास्वेति वचनात् प्रियनयै पुंसे। सम्बोधने नित्यदित्त्वाद् ह्रस्वे, हे नदि । एवं गौरीप्रभृतयः । स्त्रीशब्दस्य ड्यन्तत्वात्सेलुकि, स्त्री। स्वरादौ “स्त्रिया" इतीयादेशे, स्त्रियौ । स्त्रियः । “वाम् शसि " स्त्रियम् , स्त्रीम् । स्त्रियः, स्त्रीः । स्त्रिया । स्त्रियै । हे स्त्रि । लक्ष्मीशब्दस्य ड्यन्तत्वाऽभावात्सेलुनास्ति । लक्ष्मीः । शेष नदीवत् । वधूः । वध्वौ । वध्वः । वधूम् । वध्वौ । वधूः । वध्वा । वध्वै । वध्वाः २ । वध्वाम् । हे वधु । एवं जम्वादयः । श्री-ही-धीशब्दाः सुश्रीवत् । भूः स्वयम्भूवत् । भूरतिभ्रूवत् । मातृशब्दः पितृवत् । माता मातरौ । मातः । स्वसृशब्दः कतवत् । स्वसा। स्वसारौ ।
જેમને છેડે દીધ કારાંત છે તથા દીર્ઘક કાર છે એવા સ્ત્રીલિંગી જ શબ્દોને લાગેલા કિન્ન પ્રત્યયોને બદલે એટલે ચતુર્થી એકવચનના કે પ્રત્યય ને બદલે કે, પંચમીના એકવચન डसि भने ५०४ीना मे४१यन ङस प्रत्यय मह३ दास तथा સપ્તમીના એકવચન ૪િ પ્રચયને બદલે રામ થાય છે.