________________
स्वरान्ता-स्त्री.
१२३
નારીજાતિના સૂચક એવા હd ૩ કારાંત તથા હસ્વ ૩ કારાંત શબ્દોને લાગેલે ચતુથી એકવચન છે ને બદલે (હૈ) વિક૯પે થાય છે, તથા પંચમીના અને ષષ્ઠીના એકવચન સિ तथा उस ने पहले आस् ( दास )वि४८ सालभने सस्तभाना मेवयन डि ने पहले आम् (दाम् ) १ि८ थाय छे. इ-डे-बुद्धि+ए=बुद्धि + ऐ=बुद्धय तथा बुद्धये-भुद्धिने भाटे.
(नुमा १/४/२३) इ-ङसि-बुद्धि+अस्-बुद्धयाः+आस-बुद्धयाः तथा बुद्धेः-मुद्धि पासेथा. (मे। १/४/२3)
इ-ङस-बुद्धि + अस = बुद्धि + आस् = बुद्धयाः तथा बुद्धेःબુદ્ધિનું ઘન.
इ-ङि-बुद्धि + इ = बुद्धि + आम् = बुद्धयाम् तथा बुद्धौ - બુદ્ધિમાં.
उ-डे-धेनु+ए धेनु+ए धेन्वै तथा धेनवे-गायने माटे.
उ -ङसि-धेनु+अस=धेनु+आस धेन्वाः तथा धेनोः - आय पाथी.
उ-ङस-धेनु+अस=धेनु+आस् धेन्वाः तथा धेनाः – आयनु
धन.
उ-ङि-धेनु+इ=धेनु+आम्-धेन्वाम् तथा धेनौ - सायमां. ही-डी-नद+डो-नदी+स-नदी-नही.
नदी+अम्=नदी+म्-नदीम्-नहीन. नदी+अस=नदीम-नदी:-नही-माने.