SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ स्वरान्त-पु. ऊ - साधु+जस्= साधु + अस्= साधा + अस्= साघवः - साधुओ ऊ - डे - साधु + ए = सावो + ए = साधवे - साधुने भाटे स्व 3. पुं. साधु + आम् = साधु + नाम् = साधुनाम् સાધુઓનુ ५. ७. साधु+अम्= साधु + म्= साधुम् - साधुने. समानस ंज्ञ २१२ उ- साधु + अ = साधूस = साधून साधुखाने. साधु+इ (ङि)=साधु+डौ-साध् + औ = साधौं -साधुभां www (लुग्यो १/४/२५) ॥ ३९॥ स्त्रियाः २।१।५४ 1 स्त्रिया वर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् अतिस्त्रियौ । जसि, ततीयादौ च मुनिवत् । अतिस्त्रियः । આદિમાં સ્વર હાય એવા પ્રત્યયેા લાગ્યા હાય તા સ્ત્રી शहनाई वर्षा इय आसवे. अतिस्त्रि + औ = अतिस्त्रिय् + औ = अतिस्त्रियौ - खीने टपी गयेसां બે અથવા બે જણને erfatit + erg = erfataît: (gall 9/8/86) 24291 अतिस्त्री + अस् = अतिस्त्रिय् + अ = अतिस्त्रियः स्त्रीने उत्सौंधी गयेताओ.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy