________________
स्वरान्त-पु.
ऊ - साधु+जस्= साधु + अस्= साधा + अस्= साघवः - साधुओ ऊ - डे - साधु + ए = सावो + ए = साधवे - साधुने भाटे
स्व 3. पुं. साधु + आम् = साधु + नाम् = साधुनाम् સાધુઓનુ
५. ७. साधु+अम्= साधु + म्= साधुम् - साधुने.
समानस ंज्ञ २१२ उ- साधु + अ = साधूस = साधून साधुखाने.
साधु+इ (ङि)=साधु+डौ-साध् + औ = साधौं -साधुभां
www
(लुग्यो १/४/२५)
॥ ३९॥ स्त्रियाः २।१।५४
1
स्त्रिया वर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् अतिस्त्रियौ । जसि, ततीयादौ च मुनिवत् । अतिस्त्रियः ।
આદિમાં સ્વર હાય એવા પ્રત્યયેા લાગ્યા હાય તા સ્ત્રી शहनाई वर्षा इय आसवे.
अतिस्त्रि + औ = अतिस्त्रिय् + औ = अतिस्त्रियौ - खीने टपी गयेसां બે અથવા બે જણને
erfatit + erg = erfataît: (gall 9/8/86) 24291 अतिस्त्री + अस् = अतिस्त्रिय् + अ = अतिस्त्रियः स्त्रीने उत्सौंधी गयेताओ.